मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमिमिन्दत् / अमिमिन्दद् / अमिन्दीत् / अमिन्दीद्
अमिमिन्दताम् / अमिन्दिष्टाम्
अमिमिन्दन् / अमिन्दिषुः
मध्यम
अमिमिन्दः / अमिन्दीः
अमिमिन्दतम् / अमिन्दिष्टम्
अमिमिन्दत / अमिन्दिष्ट
उत्तम
अमिमिन्दम् / अमिन्दिषम्
अमिमिन्दाव / अमिन्दिष्व
अमिमिन्दाम / अमिन्दिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमिमिन्दत / अमिन्दिष्ट
अमिमिन्देताम् / अमिन्दिषाताम्
अमिमिन्दन्त / अमिन्दिषत
मध्यम
अमिमिन्दथाः / अमिन्दिष्ठाः
अमिमिन्देथाम् / अमिन्दिषाथाम्
अमिमिन्दध्वम् / अमिन्दिढ्वम्
उत्तम
अमिमिन्दे / अमिन्दिषि
अमिमिन्दावहि / अमिन्दिष्वहि
अमिमिन्दामहि / अमिन्दिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमिन्दि
अमिन्दिषाताम् / अमिन्दयिषाताम्
अमिन्दिषत / अमिन्दयिषत
मध्यम
अमिन्दिष्ठाः / अमिन्दयिष्ठाः
अमिन्दिषाथाम् / अमिन्दयिषाथाम्
अमिन्दिढ्वम् / अमिन्दयिढ्वम् / अमिन्दयिध्वम्
उत्तम
अमिन्दिषि / अमिन्दयिषि
अमिन्दिष्वहि / अमिन्दयिष्वहि
अमिन्दिष्महि / अमिन्दयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः