मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मिन्दयाञ्चकार / मिन्दयांचकार / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्द
मिन्दयाञ्चक्रतुः / मिन्दयांचक्रतुः / मिन्दयाम्बभूवतुः / मिन्दयांबभूवतुः / मिन्दयामासतुः / मिमिन्दतुः
मिन्दयाञ्चक्रुः / मिन्दयांचक्रुः / मिन्दयाम्बभूवुः / मिन्दयांबभूवुः / मिन्दयामासुः / मिमिन्दुः
मध्यम
मिन्दयाञ्चकर्थ / मिन्दयांचकर्थ / मिन्दयाम्बभूविथ / मिन्दयांबभूविथ / मिन्दयामासिथ / मिमिन्दिथ
मिन्दयाञ्चक्रथुः / मिन्दयांचक्रथुः / मिन्दयाम्बभूवथुः / मिन्दयांबभूवथुः / मिन्दयामासथुः / मिमिन्दथुः
मिन्दयाञ्चक्र / मिन्दयांचक्र / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्द
उत्तम
मिन्दयाञ्चकर / मिन्दयांचकर / मिन्दयाञ्चकार / मिन्दयांचकार / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्द
मिन्दयाञ्चकृव / मिन्दयांचकृव / मिन्दयाम्बभूविव / मिन्दयांबभूविव / मिन्दयामासिव / मिमिन्दिव
मिन्दयाञ्चकृम / मिन्दयांचकृम / मिन्दयाम्बभूविम / मिन्दयांबभूविम / मिन्दयामासिम / मिमिन्दिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिन्दयाञ्चक्रे / मिन्दयांचक्रे / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्दे
मिन्दयाञ्चक्राते / मिन्दयांचक्राते / मिन्दयाम्बभूवतुः / मिन्दयांबभूवतुः / मिन्दयामासतुः / मिमिन्दाते
मिन्दयाञ्चक्रिरे / मिन्दयांचक्रिरे / मिन्दयाम्बभूवुः / मिन्दयांबभूवुः / मिन्दयामासुः / मिमिन्दिरे
मध्यम
मिन्दयाञ्चकृषे / मिन्दयांचकृषे / मिन्दयाम्बभूविथ / मिन्दयांबभूविथ / मिन्दयामासिथ / मिमिन्दिषे
मिन्दयाञ्चक्राथे / मिन्दयांचक्राथे / मिन्दयाम्बभूवथुः / मिन्दयांबभूवथुः / मिन्दयामासथुः / मिमिन्दाथे
मिन्दयाञ्चकृढ्वे / मिन्दयांचकृढ्वे / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्दिध्वे
उत्तम
मिन्दयाञ्चक्रे / मिन्दयांचक्रे / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्दे
मिन्दयाञ्चकृवहे / मिन्दयांचकृवहे / मिन्दयाम्बभूविव / मिन्दयांबभूविव / मिन्दयामासिव / मिमिन्दिवहे
मिन्दयाञ्चकृमहे / मिन्दयांचकृमहे / मिन्दयाम्बभूविम / मिन्दयांबभूविम / मिन्दयामासिम / मिमिन्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिन्दयाञ्चक्रे / मिन्दयांचक्रे / मिन्दयाम्बभूवे / मिन्दयांबभूवे / मिन्दयामाहे / मिमिन्दे
मिन्दयाञ्चक्राते / मिन्दयांचक्राते / मिन्दयाम्बभूवाते / मिन्दयांबभूवाते / मिन्दयामासाते / मिमिन्दाते
मिन्दयाञ्चक्रिरे / मिन्दयांचक्रिरे / मिन्दयाम्बभूविरे / मिन्दयांबभूविरे / मिन्दयामासिरे / मिमिन्दिरे
मध्यम
मिन्दयाञ्चकृषे / मिन्दयांचकृषे / मिन्दयाम्बभूविषे / मिन्दयांबभूविषे / मिन्दयामासिषे / मिमिन्दिषे
मिन्दयाञ्चक्राथे / मिन्दयांचक्राथे / मिन्दयाम्बभूवाथे / मिन्दयांबभूवाथे / मिन्दयामासाथे / मिमिन्दाथे
मिन्दयाञ्चकृढ्वे / मिन्दयांचकृढ्वे / मिन्दयाम्बभूविध्वे / मिन्दयांबभूविध्वे / मिन्दयाम्बभूविढ्वे / मिन्दयांबभूविढ्वे / मिन्दयामासिध्वे / मिमिन्दिध्वे
उत्तम
मिन्दयाञ्चक्रे / मिन्दयांचक्रे / मिन्दयाम्बभूवे / मिन्दयांबभूवे / मिन्दयामाहे / मिमिन्दे
मिन्दयाञ्चकृवहे / मिन्दयांचकृवहे / मिन्दयाम्बभूविवहे / मिन्दयांबभूविवहे / मिन्दयामासिवहे / मिमिन्दिवहे
मिन्दयाञ्चकृमहे / मिन्दयांचकृमहे / मिन्दयाम्बभूविमहे / मिन्दयांबभूविमहे / मिन्दयामासिमहे / मिमिन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः