मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मिन्द्यात् / मिन्द्याद्
मिन्द्यास्ताम्
मिन्द्यासुः
मध्यम
मिन्द्याः
मिन्द्यास्तम्
मिन्द्यास्त
उत्तम
मिन्द्यासम्
मिन्द्यास्व
मिन्द्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिन्दयिषीष्ट / मिन्दिषीष्ट
मिन्दयिषीयास्ताम् / मिन्दिषीयास्ताम्
मिन्दयिषीरन् / मिन्दिषीरन्
मध्यम
मिन्दयिषीष्ठाः / मिन्दिषीष्ठाः
मिन्दयिषीयास्थाम् / मिन्दिषीयास्थाम्
मिन्दयिषीढ्वम् / मिन्दयिषीध्वम् / मिन्दिषीध्वम्
उत्तम
मिन्दयिषीय / मिन्दिषीय
मिन्दयिषीवहि / मिन्दिषीवहि
मिन्दयिषीमहि / मिन्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिन्दिषीष्ट / मिन्दयिषीष्ट
मिन्दिषीयास्ताम् / मिन्दयिषीयास्ताम्
मिन्दिषीरन् / मिन्दयिषीरन्
मध्यम
मिन्दिषीष्ठाः / मिन्दयिषीष्ठाः
मिन्दिषीयास्थाम् / मिन्दयिषीयास्थाम्
मिन्दिषीध्वम् / मिन्दयिषीढ्वम् / मिन्दयिषीध्वम्
उत्तम
मिन्दिषीय / मिन्दयिषीय
मिन्दिषीवहि / मिन्दयिषीवहि
मिन्दिषीमहि / मिन्दयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः