मिद् धातुरूपाणि - मिदँ स्नेहने इत्येके - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मेदयाञ्चकार / मेदयांचकार / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चक्रतुः / मेदयांचक्रतुः / मेदयाम्बभूवतुः / मेदयांबभूवतुः / मेदयामासतुः
मेदयाञ्चक्रुः / मेदयांचक्रुः / मेदयाम्बभूवुः / मेदयांबभूवुः / मेदयामासुः
मध्यम
मेदयाञ्चकर्थ / मेदयांचकर्थ / मेदयाम्बभूविथ / मेदयांबभूविथ / मेदयामासिथ
मेदयाञ्चक्रथुः / मेदयांचक्रथुः / मेदयाम्बभूवथुः / मेदयांबभूवथुः / मेदयामासथुः
मेदयाञ्चक्र / मेदयांचक्र / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
उत्तम
मेदयाञ्चकर / मेदयांचकर / मेदयाञ्चकार / मेदयांचकार / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चकृव / मेदयांचकृव / मेदयाम्बभूविव / मेदयांबभूविव / मेदयामासिव
मेदयाञ्चकृम / मेदयांचकृम / मेदयाम्बभूविम / मेदयांबभूविम / मेदयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चक्राते / मेदयांचक्राते / मेदयाम्बभूवतुः / मेदयांबभूवतुः / मेदयामासतुः
मेदयाञ्चक्रिरे / मेदयांचक्रिरे / मेदयाम्बभूवुः / मेदयांबभूवुः / मेदयामासुः
मध्यम
मेदयाञ्चकृषे / मेदयांचकृषे / मेदयाम्बभूविथ / मेदयांबभूविथ / मेदयामासिथ
मेदयाञ्चक्राथे / मेदयांचक्राथे / मेदयाम्बभूवथुः / मेदयांबभूवथुः / मेदयामासथुः
मेदयाञ्चकृढ्वे / मेदयांचकृढ्वे / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
उत्तम
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चकृवहे / मेदयांचकृवहे / मेदयाम्बभूविव / मेदयांबभूविव / मेदयामासिव
मेदयाञ्चकृमहे / मेदयांचकृमहे / मेदयाम्बभूविम / मेदयांबभूविम / मेदयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूवे / मेदयांबभूवे / मेदयामाहे
मेदयाञ्चक्राते / मेदयांचक्राते / मेदयाम्बभूवाते / मेदयांबभूवाते / मेदयामासाते
मेदयाञ्चक्रिरे / मेदयांचक्रिरे / मेदयाम्बभूविरे / मेदयांबभूविरे / मेदयामासिरे
मध्यम
मेदयाञ्चकृषे / मेदयांचकृषे / मेदयाम्बभूविषे / मेदयांबभूविषे / मेदयामासिषे
मेदयाञ्चक्राथे / मेदयांचक्राथे / मेदयाम्बभूवाथे / मेदयांबभूवाथे / मेदयामासाथे
मेदयाञ्चकृढ्वे / मेदयांचकृढ्वे / मेदयाम्बभूविध्वे / मेदयांबभूविध्वे / मेदयाम्बभूविढ्वे / मेदयांबभूविढ्वे / मेदयामासिध्वे
उत्तम
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूवे / मेदयांबभूवे / मेदयामाहे
मेदयाञ्चकृवहे / मेदयांचकृवहे / मेदयाम्बभूविवहे / मेदयांबभूविवहे / मेदयामासिवहे
मेदयाञ्चकृमहे / मेदयांचकृमहे / मेदयाम्बभूविमहे / मेदयांबभूविमहे / मेदयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः