मह धातुरूपाणि - मह पूजायाम् - चुरादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
महयेत् / महयेद्
महयेताम्
महयेयुः
मध्यम
महयेः
महयेतम्
महयेत
उत्तम
महयेयम्
महयेव
महयेम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
महयेत
महयेयाताम्
महयेरन्
मध्यम
महयेथाः
महयेयाथाम्
महयेध्वम्
उत्तम
महयेय
महयेवहि
महयेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मह्येत
मह्येयाताम्
मह्येरन्
मध्यम
मह्येथाः
मह्येयाथाम्
मह्येध्वम्
उत्तम
मह्येय
मह्येवहि
मह्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः