मह धातुरूपाणि - मह पूजायाम् - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
महयतात् / महयताद् / महयतु
महयताम्
महयन्तु
मध्यम
महयतात् / महयताद् / महय
महयतम्
महयत
उत्तम
महयानि
महयाव
महयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
महयताम्
महयेताम्
महयन्ताम्
मध्यम
महयस्व
महयेथाम्
महयध्वम्
उत्तम
महयै
महयावहै
महयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मह्यताम्
मह्येताम्
मह्यन्ताम्
मध्यम
मह्यस्व
मह्येथाम्
मह्यध्वम्
उत्तम
मह्यै
मह्यावहै
मह्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः