मह धातुरूपाणि - मह पूजायाम् - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमहयिष्यत् / अमहयिष्यद्
अमहयिष्यताम्
अमहयिष्यन्
मध्यम
अमहयिष्यः
अमहयिष्यतम्
अमहयिष्यत
उत्तम
अमहयिष्यम्
अमहयिष्याव
अमहयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमहयिष्यत
अमहयिष्येताम्
अमहयिष्यन्त
मध्यम
अमहयिष्यथाः
अमहयिष्येथाम्
अमहयिष्यध्वम्
उत्तम
अमहयिष्ये
अमहयिष्यावहि
अमहयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमहिष्यत / अमहयिष्यत
अमहिष्येताम् / अमहयिष्येताम्
अमहिष्यन्त / अमहयिष्यन्त
मध्यम
अमहिष्यथाः / अमहयिष्यथाः
अमहिष्येथाम् / अमहयिष्येथाम्
अमहिष्यध्वम् / अमहयिष्यध्वम्
उत्तम
अमहिष्ये / अमहयिष्ये
अमहिष्यावहि / अमहयिष्यावहि
अमहिष्यामहि / अमहयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः