मह धातुरूपाणि - मह पूजायाम् - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अममहत् / अममहद्
अममहताम्
अममहन्
मध्यम
अममहः
अममहतम्
अममहत
उत्तम
अममहम्
अममहाव
अममहाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अममहत
अममहेताम्
अममहन्त
मध्यम
अममहथाः
अममहेथाम्
अममहध्वम्
उत्तम
अममहे
अममहावहि
अममहामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमहि
अमहिषाताम् / अमहयिषाताम्
अमहिषत / अमहयिषत
मध्यम
अमहिष्ठाः / अमहयिष्ठाः
अमहिषाथाम् / अमहयिषाथाम्
अमहिढ्वम् / अमहिध्वम् / अमहयिढ्वम् / अमहयिध्वम्
उत्तम
अमहिषि / अमहयिषि
अमहिष्वहि / अमहयिष्वहि
अमहिष्महि / अमहयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः