मह धातुरूपाणि - मह पूजायाम् - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
महयाञ्चकार / महयांचकार / महयाम्बभूव / महयांबभूव / महयामास
महयाञ्चक्रतुः / महयांचक्रतुः / महयाम्बभूवतुः / महयांबभूवतुः / महयामासतुः
महयाञ्चक्रुः / महयांचक्रुः / महयाम्बभूवुः / महयांबभूवुः / महयामासुः
मध्यम
महयाञ्चकर्थ / महयांचकर्थ / महयाम्बभूविथ / महयांबभूविथ / महयामासिथ
महयाञ्चक्रथुः / महयांचक्रथुः / महयाम्बभूवथुः / महयांबभूवथुः / महयामासथुः
महयाञ्चक्र / महयांचक्र / महयाम्बभूव / महयांबभूव / महयामास
उत्तम
महयाञ्चकर / महयांचकर / महयाञ्चकार / महयांचकार / महयाम्बभूव / महयांबभूव / महयामास
महयाञ्चकृव / महयांचकृव / महयाम्बभूविव / महयांबभूविव / महयामासिव
महयाञ्चकृम / महयांचकृम / महयाम्बभूविम / महयांबभूविम / महयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
महयाञ्चक्रे / महयांचक्रे / महयाम्बभूव / महयांबभूव / महयामास
महयाञ्चक्राते / महयांचक्राते / महयाम्बभूवतुः / महयांबभूवतुः / महयामासतुः
महयाञ्चक्रिरे / महयांचक्रिरे / महयाम्बभूवुः / महयांबभूवुः / महयामासुः
मध्यम
महयाञ्चकृषे / महयांचकृषे / महयाम्बभूविथ / महयांबभूविथ / महयामासिथ
महयाञ्चक्राथे / महयांचक्राथे / महयाम्बभूवथुः / महयांबभूवथुः / महयामासथुः
महयाञ्चकृढ्वे / महयांचकृढ्वे / महयाम्बभूव / महयांबभूव / महयामास
उत्तम
महयाञ्चक्रे / महयांचक्रे / महयाम्बभूव / महयांबभूव / महयामास
महयाञ्चकृवहे / महयांचकृवहे / महयाम्बभूविव / महयांबभूविव / महयामासिव
महयाञ्चकृमहे / महयांचकृमहे / महयाम्बभूविम / महयांबभूविम / महयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
महयाञ्चक्रे / महयांचक्रे / महयाम्बभूवे / महयांबभूवे / महयामाहे
महयाञ्चक्राते / महयांचक्राते / महयाम्बभूवाते / महयांबभूवाते / महयामासाते
महयाञ्चक्रिरे / महयांचक्रिरे / महयाम्बभूविरे / महयांबभूविरे / महयामासिरे
मध्यम
महयाञ्चकृषे / महयांचकृषे / महयाम्बभूविषे / महयांबभूविषे / महयामासिषे
महयाञ्चक्राथे / महयांचक्राथे / महयाम्बभूवाथे / महयांबभूवाथे / महयामासाथे
महयाञ्चकृढ्वे / महयांचकृढ्वे / महयाम्बभूविध्वे / महयांबभूविध्वे / महयाम्बभूविढ्वे / महयांबभूविढ्वे / महयामासिध्वे
उत्तम
महयाञ्चक्रे / महयांचक्रे / महयाम्बभूवे / महयांबभूवे / महयामाहे
महयाञ्चकृवहे / महयांचकृवहे / महयाम्बभूविवहे / महयांबभूविवहे / महयामासिवहे
महयाञ्चकृमहे / महयांचकृमहे / महयाम्बभूविमहे / महयांबभूविमहे / महयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः