मह धातुरूपाणि - मह पूजायाम् - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
महयति
महयतः
महयन्ति
मध्यम
महयसि
महयथः
महयथ
उत्तम
महयामि
महयावः
महयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
महयते
महयेते
महयन्ते
मध्यम
महयसे
महयेथे
महयध्वे
उत्तम
महये
महयावहे
महयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मह्यते
मह्येते
मह्यन्ते
मध्यम
मह्यसे
मह्येथे
मह्यध्वे
उत्तम
मह्ये
मह्यावहे
मह्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः