मह धातुरूपाणि - मह पूजायाम् - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमहयत् / अमहयद्
अमहयताम्
अमहयन्
मध्यम
अमहयः
अमहयतम्
अमहयत
उत्तम
अमहयम्
अमहयाव
अमहयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमहयत
अमहयेताम्
अमहयन्त
मध्यम
अमहयथाः
अमहयेथाम्
अमहयध्वम्
उत्तम
अमहये
अमहयावहि
अमहयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमह्यत
अमह्येताम्
अमह्यन्त
मध्यम
अमह्यथाः
अमह्येथाम्
अमह्यध्वम्
उत्तम
अमह्ये
अमह्यावहि
अमह्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः