मन् धातुरूपाणि - लिट् लकारः
मनँ ज्ञाने - दिवादिः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मेने
मेनाते
मेनिरे
मध्यम
मेनिषे
मेनाथे
मेनिध्वे
उत्तम
मेने
मेनिवहे
मेनिमहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मेने
मेनाते
मेनिरे
मध्यम
मेनिषे
मेनाथे
मेनिध्वे
उत्तम
मेने
मेनिवहे
मेनिमहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः