मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - लुट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
मन्थिता
मन्थितारौ
मन्थितारः
मध्यम
मन्थितासि
मन्थितास्थः
मन्थितास्थ
उत्तम
मन्थितास्मि
मन्थितास्वः
मन्थितास्मः
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मन्थिता
मन्थितारौ
मन्थितारः
मध्यम
मन्थितासे
मन्थितासाथे
मन्थिताध्वे
उत्तम
मन्थिताहे
मन्थितास्वहे
मन्थितास्महे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः