मन्थ् + णिच् + सन् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - लोट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
मिमन्थयिषतात् / मिमन्थयिषताद् / मिमन्थयिषतु
मिमन्थयिषताम्
मिमन्थयिषन्तु
मध्यम
मिमन्थयिषतात् / मिमन्थयिषताद् / मिमन्थयिष
मिमन्थयिषतम्
मिमन्थयिषत
उत्तम
मिमन्थयिषाणि
मिमन्थयिषाव
मिमन्थयिषाम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मिमन्थयिषताम्
मिमन्थयिषेताम्
मिमन्थयिषन्ताम्
मध्यम
मिमन्थयिषस्व
मिमन्थयिषेथाम्
मिमन्थयिषध्वम्
उत्तम
मिमन्थयिषै
मिमन्थयिषावहै
मिमन्थयिषामहै
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मिमन्थयिष्यताम्
मिमन्थयिष्येताम्
मिमन्थयिष्यन्ताम्
मध्यम
मिमन्थयिष्यस्व
मिमन्थयिष्येथाम्
मिमन्थयिष्यध्वम्
उत्तम
मिमन्थयिष्यै
मिमन्थयिष्यावहै
मिमन्थयिष्यामहै
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः