मन्थ् + णिच्+सन् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषाञ्चकार / मिमन्थयिषांचकार / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
मिमन्थयिषाञ्चक्रतुः / मिमन्थयिषांचक्रतुः / मिमन्थयिषाम्बभूवतुः / मिमन्थयिषांबभूवतुः / मिमन्थयिषामासतुः
मिमन्थयिषाञ्चक्रुः / मिमन्थयिषांचक्रुः / मिमन्थयिषाम्बभूवुः / मिमन्थयिषांबभूवुः / मिमन्थयिषामासुः
मध्यम
मिमन्थयिषाञ्चकर्थ / मिमन्थयिषांचकर्थ / मिमन्थयिषाम्बभूविथ / मिमन्थयिषांबभूविथ / मिमन्थयिषामासिथ
मिमन्थयिषाञ्चक्रथुः / मिमन्थयिषांचक्रथुः / मिमन्थयिषाम्बभूवथुः / मिमन्थयिषांबभूवथुः / मिमन्थयिषामासथुः
मिमन्थयिषाञ्चक्र / मिमन्थयिषांचक्र / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
उत्तम
मिमन्थयिषाञ्चकर / मिमन्थयिषांचकर / मिमन्थयिषाञ्चकार / मिमन्थयिषांचकार / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
मिमन्थयिषाञ्चकृव / मिमन्थयिषांचकृव / मिमन्थयिषाम्बभूविव / मिमन्थयिषांबभूविव / मिमन्थयिषामासिव
मिमन्थयिषाञ्चकृम / मिमन्थयिषांचकृम / मिमन्थयिषाम्बभूविम / मिमन्थयिषांबभूविम / मिमन्थयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषाञ्चक्रे / मिमन्थयिषांचक्रे / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
मिमन्थयिषाञ्चक्राते / मिमन्थयिषांचक्राते / मिमन्थयिषाम्बभूवतुः / मिमन्थयिषांबभूवतुः / मिमन्थयिषामासतुः
मिमन्थयिषाञ्चक्रिरे / मिमन्थयिषांचक्रिरे / मिमन्थयिषाम्बभूवुः / मिमन्थयिषांबभूवुः / मिमन्थयिषामासुः
मध्यम
मिमन्थयिषाञ्चकृषे / मिमन्थयिषांचकृषे / मिमन्थयिषाम्बभूविथ / मिमन्थयिषांबभूविथ / मिमन्थयिषामासिथ
मिमन्थयिषाञ्चक्राथे / मिमन्थयिषांचक्राथे / मिमन्थयिषाम्बभूवथुः / मिमन्थयिषांबभूवथुः / मिमन्थयिषामासथुः
मिमन्थयिषाञ्चकृढ्वे / मिमन्थयिषांचकृढ्वे / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
उत्तम
मिमन्थयिषाञ्चक्रे / मिमन्थयिषांचक्रे / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
मिमन्थयिषाञ्चकृवहे / मिमन्थयिषांचकृवहे / मिमन्थयिषाम्बभूविव / मिमन्थयिषांबभूविव / मिमन्थयिषामासिव
मिमन्थयिषाञ्चकृमहे / मिमन्थयिषांचकृमहे / मिमन्थयिषाम्बभूविम / मिमन्थयिषांबभूविम / मिमन्थयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषाञ्चक्रे / मिमन्थयिषांचक्रे / मिमन्थयिषाम्बभूवे / मिमन्थयिषांबभूवे / मिमन्थयिषामाहे
मिमन्थयिषाञ्चक्राते / मिमन्थयिषांचक्राते / मिमन्थयिषाम्बभूवाते / मिमन्थयिषांबभूवाते / मिमन्थयिषामासाते
मिमन्थयिषाञ्चक्रिरे / मिमन्थयिषांचक्रिरे / मिमन्थयिषाम्बभूविरे / मिमन्थयिषांबभूविरे / मिमन्थयिषामासिरे
मध्यम
मिमन्थयिषाञ्चकृषे / मिमन्थयिषांचकृषे / मिमन्थयिषाम्बभूविषे / मिमन्थयिषांबभूविषे / मिमन्थयिषामासिषे
मिमन्थयिषाञ्चक्राथे / मिमन्थयिषांचक्राथे / मिमन्थयिषाम्बभूवाथे / मिमन्थयिषांबभूवाथे / मिमन्थयिषामासाथे
मिमन्थयिषाञ्चकृढ्वे / मिमन्थयिषांचकृढ्वे / मिमन्थयिषाम्बभूविध्वे / मिमन्थयिषांबभूविध्वे / मिमन्थयिषाम्बभूविढ्वे / मिमन्थयिषांबभूविढ्वे / मिमन्थयिषामासिध्वे
उत्तम
मिमन्थयिषाञ्चक्रे / मिमन्थयिषांचक्रे / मिमन्थयिषाम्बभूवे / मिमन्थयिषांबभूवे / मिमन्थयिषामाहे
मिमन्थयिषाञ्चकृवहे / मिमन्थयिषांचकृवहे / मिमन्थयिषाम्बभूविवहे / मिमन्थयिषांबभूविवहे / मिमन्थयिषामासिवहे
मिमन्थयिषाञ्चकृमहे / मिमन्थयिषांचकृमहे / मिमन्थयिषाम्बभूविमहे / मिमन्थयिषांबभूविमहे / मिमन्थयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः