मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - विधिलिङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
मिमन्थिषेत् / मिमन्थिषेद्
मिमन्थिषेताम्
मिमन्थिषेयुः
मध्यम
मिमन्थिषेः
मिमन्थिषेतम्
मिमन्थिषेत
उत्तम
मिमन्थिषेयम्
मिमन्थिषेव
मिमन्थिषेम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मिमन्थिष्येत
मिमन्थिष्येयाताम्
मिमन्थिष्येरन्
मध्यम
मिमन्थिष्येथाः
मिमन्थिष्येयाथाम्
मिमन्थिष्येध्वम्
उत्तम
मिमन्थिष्येय
मिमन्थिष्येवहि
मिमन्थिष्येमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः