मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लोट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
मिमन्थिषतात् / मिमन्थिषताद् / मिमन्थिषतु
मिमन्थिषताम्
मिमन्थिषन्तु
मध्यम
मिमन्थिषतात् / मिमन्थिषताद् / मिमन्थिष
मिमन्थिषतम्
मिमन्थिषत
उत्तम
मिमन्थिषाणि
मिमन्थिषाव
मिमन्थिषाम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मिमन्थिष्यताम्
मिमन्थिष्येताम्
मिमन्थिष्यन्ताम्
मध्यम
मिमन्थिष्यस्व
मिमन्थिष्येथाम्
मिमन्थिष्यध्वम्
उत्तम
मिमन्थिष्यै
मिमन्थिष्यावहै
मिमन्थिष्यामहै
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः