मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लुट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
मिमन्थिषिता
मिमन्थिषितारौ
मिमन्थिषितारः
मध्यम
मिमन्थिषितासि
मिमन्थिषितास्थः
मिमन्थिषितास्थ
उत्तम
मिमन्थिषितास्मि
मिमन्थिषितास्वः
मिमन्थिषितास्मः
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मिमन्थिषिता
मिमन्थिषितारौ
मिमन्थिषितारः
मध्यम
मिमन्थिषितासे
मिमन्थिषितासाथे
मिमन्थिषिताध्वे
उत्तम
मिमन्थिषिताहे
मिमन्थिषितास्वहे
मिमन्थिषितास्महे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः