मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लुङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अमिमन्थिषीत् / अमिमन्थिषीद्
अमिमन्थिषिष्टाम्
अमिमन्थिषिषुः
मध्यम
अमिमन्थिषीः
अमिमन्थिषिष्टम्
अमिमन्थिषिष्ट
उत्तम
अमिमन्थिषिषम्
अमिमन्थिषिष्व
अमिमन्थिषिष्म
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमिमन्थिषि
अमिमन्थिषिषाताम्
अमिमन्थिषिषत
मध्यम
अमिमन्थिषिष्ठाः
अमिमन्थिषिषाथाम्
अमिमन्थिषिढ्वम्
उत्तम
अमिमन्थिषिषि
अमिमन्थिषिष्वहि
अमिमन्थिषिष्महि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः