मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
मिमन्थिषति
मिमन्थिषतः
मिमन्थिषन्ति
मध्यम
मिमन्थिषसि
मिमन्थिषथः
मिमन्थिषथ
उत्तम
मिमन्थिषामि
मिमन्थिषावः
मिमन्थिषामः
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मिमन्थिष्यते
मिमन्थिष्येते
मिमन्थिष्यन्ते
मध्यम
मिमन्थिष्यसे
मिमन्थिष्येथे
मिमन्थिष्यध्वे
उत्तम
मिमन्थिष्ये
मिमन्थिष्यावहे
मिमन्थिष्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः