मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अमिमन्थिषत् / अमिमन्थिषद्
अमिमन्थिषताम्
अमिमन्थिषन्
मध्यम
अमिमन्थिषः
अमिमन्थिषतम्
अमिमन्थिषत
उत्तम
अमिमन्थिषम्
अमिमन्थिषाव
अमिमन्थिषाम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमिमन्थिष्यत
अमिमन्थिष्येताम्
अमिमन्थिष्यन्त
मध्यम
अमिमन्थिष्यथाः
अमिमन्थिष्येथाम्
अमिमन्थिष्यध्वम्
उत्तम
अमिमन्थिष्ये
अमिमन्थिष्यावहि
अमिमन्थिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः