मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - आशीर्लिङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
मिमन्थिष्यात् / मिमन्थिष्याद्
मिमन्थिष्यास्ताम्
मिमन्थिष्यासुः
मध्यम
मिमन्थिष्याः
मिमन्थिष्यास्तम्
मिमन्थिष्यास्त
उत्तम
मिमन्थिष्यासम्
मिमन्थिष्यास्व
मिमन्थिष्यास्म
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मिमन्थिषिषीष्ट
मिमन्थिषिषीयास्ताम्
मिमन्थिषिषीरन्
मध्यम
मिमन्थिषिषीष्ठाः
मिमन्थिषिषीयास्थाम्
मिमन्थिषिषीध्वम्
उत्तम
मिमन्थिषिषीय
मिमन्थिषिषीवहि
मिमन्थिषिषीमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः