मठ् धातुरूपाणि - मठँ मदनिवासयोः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मठतात् / मठताद् / मठतु
मठताम्
मठन्तु
मध्यम
मठतात् / मठताद् / मठ
मठतम्
मठत
उत्तम
मठानि
मठाव
मठाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मठ्यताम्
मठ्येताम्
मठ्यन्ताम्
मध्यम
मठ्यस्व
मठ्येथाम्
मठ्यध्वम्
उत्तम
मठ्यै
मठ्यावहै
मठ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः