मठ् धातुरूपाणि - मठँ मदनिवासयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमठिष्यत् / अमठिष्यद्
अमठिष्यताम्
अमठिष्यन्
मध्यम
अमठिष्यः
अमठिष्यतम्
अमठिष्यत
उत्तम
अमठिष्यम्
अमठिष्याव
अमठिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमठिष्यत
अमठिष्येताम्
अमठिष्यन्त
मध्यम
अमठिष्यथाः
अमठिष्येथाम्
अमठिष्यध्वम्
उत्तम
अमठिष्ये
अमठिष्यावहि
अमठिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः