मठ् धातुरूपाणि - मठँ मदनिवासयोः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमठत् / अमठद्
अमठताम्
अमठन्
मध्यम
अमठः
अमठतम्
अमठत
उत्तम
अमठम्
अमठाव
अमठाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमठ्यत
अमठ्येताम्
अमठ्यन्त
मध्यम
अमठ्यथाः
अमठ्येथाम्
अमठ्यध्वम्
उत्तम
अमठ्ये
अमठ्यावहि
अमठ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः