मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषाञ्चकार / मिमञ्चयिषांचकार / मिमञ्चयिषाम्बभूव / मिमञ्चयिषांबभूव / मिमञ्चयिषामास
मिमञ्चयिषाञ्चक्रतुः / मिमञ्चयिषांचक्रतुः / मिमञ्चयिषाम्बभूवतुः / मिमञ्चयिषांबभूवतुः / मिमञ्चयिषामासतुः
मिमञ्चयिषाञ्चक्रुः / मिमञ्चयिषांचक्रुः / मिमञ्चयिषाम्बभूवुः / मिमञ्चयिषांबभूवुः / मिमञ्चयिषामासुः
मध्यम
मिमञ्चयिषाञ्चकर्थ / मिमञ्चयिषांचकर्थ / मिमञ्चयिषाम्बभूविथ / मिमञ्चयिषांबभूविथ / मिमञ्चयिषामासिथ
मिमञ्चयिषाञ्चक्रथुः / मिमञ्चयिषांचक्रथुः / मिमञ्चयिषाम्बभूवथुः / मिमञ्चयिषांबभूवथुः / मिमञ्चयिषामासथुः
मिमञ्चयिषाञ्चक्र / मिमञ्चयिषांचक्र / मिमञ्चयिषाम्बभूव / मिमञ्चयिषांबभूव / मिमञ्चयिषामास
उत्तम
मिमञ्चयिषाञ्चकर / मिमञ्चयिषांचकर / मिमञ्चयिषाञ्चकार / मिमञ्चयिषांचकार / मिमञ्चयिषाम्बभूव / मिमञ्चयिषांबभूव / मिमञ्चयिषामास
मिमञ्चयिषाञ्चकृव / मिमञ्चयिषांचकृव / मिमञ्चयिषाम्बभूविव / मिमञ्चयिषांबभूविव / मिमञ्चयिषामासिव
मिमञ्चयिषाञ्चकृम / मिमञ्चयिषांचकृम / मिमञ्चयिषाम्बभूविम / मिमञ्चयिषांबभूविम / मिमञ्चयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषाञ्चक्रे / मिमञ्चयिषांचक्रे / मिमञ्चयिषाम्बभूव / मिमञ्चयिषांबभूव / मिमञ्चयिषामास
मिमञ्चयिषाञ्चक्राते / मिमञ्चयिषांचक्राते / मिमञ्चयिषाम्बभूवतुः / मिमञ्चयिषांबभूवतुः / मिमञ्चयिषामासतुः
मिमञ्चयिषाञ्चक्रिरे / मिमञ्चयिषांचक्रिरे / मिमञ्चयिषाम्बभूवुः / मिमञ्चयिषांबभूवुः / मिमञ्चयिषामासुः
मध्यम
मिमञ्चयिषाञ्चकृषे / मिमञ्चयिषांचकृषे / मिमञ्चयिषाम्बभूविथ / मिमञ्चयिषांबभूविथ / मिमञ्चयिषामासिथ
मिमञ्चयिषाञ्चक्राथे / मिमञ्चयिषांचक्राथे / मिमञ्चयिषाम्बभूवथुः / मिमञ्चयिषांबभूवथुः / मिमञ्चयिषामासथुः
मिमञ्चयिषाञ्चकृढ्वे / मिमञ्चयिषांचकृढ्वे / मिमञ्चयिषाम्बभूव / मिमञ्चयिषांबभूव / मिमञ्चयिषामास
उत्तम
मिमञ्चयिषाञ्चक्रे / मिमञ्चयिषांचक्रे / मिमञ्चयिषाम्बभूव / मिमञ्चयिषांबभूव / मिमञ्चयिषामास
मिमञ्चयिषाञ्चकृवहे / मिमञ्चयिषांचकृवहे / मिमञ्चयिषाम्बभूविव / मिमञ्चयिषांबभूविव / मिमञ्चयिषामासिव
मिमञ्चयिषाञ्चकृमहे / मिमञ्चयिषांचकृमहे / मिमञ्चयिषाम्बभूविम / मिमञ्चयिषांबभूविम / मिमञ्चयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषाञ्चक्रे / मिमञ्चयिषांचक्रे / मिमञ्चयिषाम्बभूवे / मिमञ्चयिषांबभूवे / मिमञ्चयिषामाहे
मिमञ्चयिषाञ्चक्राते / मिमञ्चयिषांचक्राते / मिमञ्चयिषाम्बभूवाते / मिमञ्चयिषांबभूवाते / मिमञ्चयिषामासाते
मिमञ्चयिषाञ्चक्रिरे / मिमञ्चयिषांचक्रिरे / मिमञ्चयिषाम्बभूविरे / मिमञ्चयिषांबभूविरे / मिमञ्चयिषामासिरे
मध्यम
मिमञ्चयिषाञ्चकृषे / मिमञ्चयिषांचकृषे / मिमञ्चयिषाम्बभूविषे / मिमञ्चयिषांबभूविषे / मिमञ्चयिषामासिषे
मिमञ्चयिषाञ्चक्राथे / मिमञ्चयिषांचक्राथे / मिमञ्चयिषाम्बभूवाथे / मिमञ्चयिषांबभूवाथे / मिमञ्चयिषामासाथे
मिमञ्चयिषाञ्चकृढ्वे / मिमञ्चयिषांचकृढ्वे / मिमञ्चयिषाम्बभूविध्वे / मिमञ्चयिषांबभूविध्वे / मिमञ्चयिषाम्बभूविढ्वे / मिमञ्चयिषांबभूविढ्वे / मिमञ्चयिषामासिध्वे
उत्तम
मिमञ्चयिषाञ्चक्रे / मिमञ्चयिषांचक्रे / मिमञ्चयिषाम्बभूवे / मिमञ्चयिषांबभूवे / मिमञ्चयिषामाहे
मिमञ्चयिषाञ्चकृवहे / मिमञ्चयिषांचकृवहे / मिमञ्चयिषाम्बभूविवहे / मिमञ्चयिषांबभूविवहे / मिमञ्चयिषामासिवहे
मिमञ्चयिषाञ्चकृमहे / मिमञ्चयिषांचकृमहे / मिमञ्चयिषाम्बभूविमहे / मिमञ्चयिषांबभूविमहे / मिमञ्चयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः