मच् + णिच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमीमचत् / अमीमचद्
अमीमचताम्
अमीमचन्
मध्यम
अमीमचः
अमीमचतम्
अमीमचत
उत्तम
अमीमचम्
अमीमचाव
अमीमचाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमीमचत
अमीमचेताम्
अमीमचन्त
मध्यम
अमीमचथाः
अमीमचेथाम्
अमीमचध्वम्
उत्तम
अमीमचे
अमीमचावहि
अमीमचामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमाचि
अमाचिषाताम् / अमाचयिषाताम्
अमाचिषत / अमाचयिषत
मध्यम
अमाचिष्ठाः / अमाचयिष्ठाः
अमाचिषाथाम् / अमाचयिषाथाम्
अमाचिढ्वम् / अमाचयिढ्वम् / अमाचयिध्वम्
उत्तम
अमाचिषि / अमाचयिषि
अमाचिष्वहि / अमाचयिष्वहि
अमाचिष्महि / अमाचयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः