मङ्घ् + णिच् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अममङ्घत् / अममङ्घद्
अममङ्घताम्
अममङ्घन्
मध्यम
अममङ्घः
अममङ्घतम्
अममङ्घत
उत्तम
अममङ्घम्
अममङ्घाव
अममङ्घाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अममङ्घत
अममङ्घेताम्
अममङ्घन्त
मध्यम
अममङ्घथाः
अममङ्घेथाम्
अममङ्घध्वम्
उत्तम
अममङ्घे
अममङ्घावहि
अममङ्घामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमङ्घि
अमङ्घिषाताम् / अमङ्घयिषाताम्
अमङ्घिषत / अमङ्घयिषत
मध्यम
अमङ्घिष्ठाः / अमङ्घयिष्ठाः
अमङ्घिषाथाम् / अमङ्घयिषाथाम्
अमङ्घिढ्वम् / अमङ्घयिढ्वम् / अमङ्घयिध्वम्
उत्तम
अमङ्घिषि / अमङ्घयिषि
अमङ्घिष्वहि / अमङ्घयिष्वहि
अमङ्घिष्महि / अमङ्घयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः