मङ्ग् धातुरूपाणि - मगिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमङ्गीत् / अमङ्गीद्
अमङ्गिष्टाम्
अमङ्गिषुः
मध्यम
अमङ्गीः
अमङ्गिष्टम्
अमङ्गिष्ट
उत्तम
अमङ्गिषम्
अमङ्गिष्व
अमङ्गिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमङ्गि
अमङ्गिषाताम्
अमङ्गिषत
मध्यम
अमङ्गिष्ठाः
अमङ्गिषाथाम्
अमङ्गिढ्वम्
उत्तम
अमङ्गिषि
अमङ्गिष्वहि
अमङ्गिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः