मङ्ख् + णिच्+सन् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषाञ्चकार / मिमङ्खयिषांचकार / मिमङ्खयिषाम्बभूव / मिमङ्खयिषांबभूव / मिमङ्खयिषामास
मिमङ्खयिषाञ्चक्रतुः / मिमङ्खयिषांचक्रतुः / मिमङ्खयिषाम्बभूवतुः / मिमङ्खयिषांबभूवतुः / मिमङ्खयिषामासतुः
मिमङ्खयिषाञ्चक्रुः / मिमङ्खयिषांचक्रुः / मिमङ्खयिषाम्बभूवुः / मिमङ्खयिषांबभूवुः / मिमङ्खयिषामासुः
मध्यम
मिमङ्खयिषाञ्चकर्थ / मिमङ्खयिषांचकर्थ / मिमङ्खयिषाम्बभूविथ / मिमङ्खयिषांबभूविथ / मिमङ्खयिषामासिथ
मिमङ्खयिषाञ्चक्रथुः / मिमङ्खयिषांचक्रथुः / मिमङ्खयिषाम्बभूवथुः / मिमङ्खयिषांबभूवथुः / मिमङ्खयिषामासथुः
मिमङ्खयिषाञ्चक्र / मिमङ्खयिषांचक्र / मिमङ्खयिषाम्बभूव / मिमङ्खयिषांबभूव / मिमङ्खयिषामास
उत्तम
मिमङ्खयिषाञ्चकर / मिमङ्खयिषांचकर / मिमङ्खयिषाञ्चकार / मिमङ्खयिषांचकार / मिमङ्खयिषाम्बभूव / मिमङ्खयिषांबभूव / मिमङ्खयिषामास
मिमङ्खयिषाञ्चकृव / मिमङ्खयिषांचकृव / मिमङ्खयिषाम्बभूविव / मिमङ्खयिषांबभूविव / मिमङ्खयिषामासिव
मिमङ्खयिषाञ्चकृम / मिमङ्खयिषांचकृम / मिमङ्खयिषाम्बभूविम / मिमङ्खयिषांबभूविम / मिमङ्खयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषाञ्चक्रे / मिमङ्खयिषांचक्रे / मिमङ्खयिषाम्बभूव / मिमङ्खयिषांबभूव / मिमङ्खयिषामास
मिमङ्खयिषाञ्चक्राते / मिमङ्खयिषांचक्राते / मिमङ्खयिषाम्बभूवतुः / मिमङ्खयिषांबभूवतुः / मिमङ्खयिषामासतुः
मिमङ्खयिषाञ्चक्रिरे / मिमङ्खयिषांचक्रिरे / मिमङ्खयिषाम्बभूवुः / मिमङ्खयिषांबभूवुः / मिमङ्खयिषामासुः
मध्यम
मिमङ्खयिषाञ्चकृषे / मिमङ्खयिषांचकृषे / मिमङ्खयिषाम्बभूविथ / मिमङ्खयिषांबभूविथ / मिमङ्खयिषामासिथ
मिमङ्खयिषाञ्चक्राथे / मिमङ्खयिषांचक्राथे / मिमङ्खयिषाम्बभूवथुः / मिमङ्खयिषांबभूवथुः / मिमङ्खयिषामासथुः
मिमङ्खयिषाञ्चकृढ्वे / मिमङ्खयिषांचकृढ्वे / मिमङ्खयिषाम्बभूव / मिमङ्खयिषांबभूव / मिमङ्खयिषामास
उत्तम
मिमङ्खयिषाञ्चक्रे / मिमङ्खयिषांचक्रे / मिमङ्खयिषाम्बभूव / मिमङ्खयिषांबभूव / मिमङ्खयिषामास
मिमङ्खयिषाञ्चकृवहे / मिमङ्खयिषांचकृवहे / मिमङ्खयिषाम्बभूविव / मिमङ्खयिषांबभूविव / मिमङ्खयिषामासिव
मिमङ्खयिषाञ्चकृमहे / मिमङ्खयिषांचकृमहे / मिमङ्खयिषाम्बभूविम / मिमङ्खयिषांबभूविम / मिमङ्खयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषाञ्चक्रे / मिमङ्खयिषांचक्रे / मिमङ्खयिषाम्बभूवे / मिमङ्खयिषांबभूवे / मिमङ्खयिषामाहे
मिमङ्खयिषाञ्चक्राते / मिमङ्खयिषांचक्राते / मिमङ्खयिषाम्बभूवाते / मिमङ्खयिषांबभूवाते / मिमङ्खयिषामासाते
मिमङ्खयिषाञ्चक्रिरे / मिमङ्खयिषांचक्रिरे / मिमङ्खयिषाम्बभूविरे / मिमङ्खयिषांबभूविरे / मिमङ्खयिषामासिरे
मध्यम
मिमङ्खयिषाञ्चकृषे / मिमङ्खयिषांचकृषे / मिमङ्खयिषाम्बभूविषे / मिमङ्खयिषांबभूविषे / मिमङ्खयिषामासिषे
मिमङ्खयिषाञ्चक्राथे / मिमङ्खयिषांचक्राथे / मिमङ्खयिषाम्बभूवाथे / मिमङ्खयिषांबभूवाथे / मिमङ्खयिषामासाथे
मिमङ्खयिषाञ्चकृढ्वे / मिमङ्खयिषांचकृढ्वे / मिमङ्खयिषाम्बभूविध्वे / मिमङ्खयिषांबभूविध्वे / मिमङ्खयिषाम्बभूविढ्वे / मिमङ्खयिषांबभूविढ्वे / मिमङ्खयिषामासिध्वे
उत्तम
मिमङ्खयिषाञ्चक्रे / मिमङ्खयिषांचक्रे / मिमङ्खयिषाम्बभूवे / मिमङ्खयिषांबभूवे / मिमङ्खयिषामाहे
मिमङ्खयिषाञ्चकृवहे / मिमङ्खयिषांचकृवहे / मिमङ्खयिषाम्बभूविवहे / मिमङ्खयिषांबभूविवहे / मिमङ्खयिषामासिवहे
मिमङ्खयिषाञ्चकृमहे / मिमङ्खयिषांचकृमहे / मिमङ्खयिषाम्बभूविमहे / मिमङ्खयिषांबभूविमहे / मिमङ्खयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः