मङ्क् + सन् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिमङ्किषिष्यते
मिमङ्किषिष्येते
मिमङ्किषिष्यन्ते
मध्यम
मिमङ्किषिष्यसे
मिमङ्किषिष्येथे
मिमङ्किषिष्यध्वे
उत्तम
मिमङ्किषिष्ये
मिमङ्किषिष्यावहे
मिमङ्किषिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिमङ्किषिष्यते
मिमङ्किषिष्येते
मिमङ्किषिष्यन्ते
मध्यम
मिमङ्किषिष्यसे
मिमङ्किषिष्येथे
मिमङ्किषिष्यध्वे
उत्तम
मिमङ्किषिष्ये
मिमङ्किषिष्यावहे
मिमङ्किषिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः