भ्रम् धातुरूपाणि - लोट् लकारः

भ्रमुँ चलने - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्यतु / भ्रमतु
भ्राम्यताम् / भ्रमताम्
भ्राम्यन्तु / भ्रमन्तु
मध्यम
भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्य / भ्रम
भ्राम्यतम् / भ्रमतम्
भ्राम्यत / भ्रमत
उत्तम
भ्राम्याणि / भ्रमाणि
भ्राम्याव / भ्रमाव
भ्राम्याम / भ्रमाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भ्रम्यताम्
भ्रम्येताम्
भ्रम्यन्ताम्
मध्यम
भ्रम्यस्व
भ्रम्येथाम्
भ्रम्यध्वम्
उत्तम
भ्रम्यै
भ्रम्यावहै
भ्रम्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः