भू + णिच् धातुरूपाणि - लुङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबीभवत् / अबीभवद्
अबीभवताम्
अबीभवन्
मध्यम
अबीभवः
अबीभवतम्
अबीभवत
उत्तम
अबीभवम्
अबीभवाव
अबीभवाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबीभवत
अबीभवेताम्
अबीभवन्त
मध्यम
अबीभवथाः
अबीभवेथाम्
अबीभवध्वम्
उत्तम
अबीभवे
अबीभवावहि
अबीभवामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभावि
अभाविषाताम् / अभावयिषाताम्
अभाविषत / अभावयिषत
मध्यम
अभाविष्ठाः / अभावयिष्ठाः
अभाविषाथाम् / अभावयिषाथाम्
अभाविढ्वम् / अभाविध्वम् / अभावयिढ्वम् / अभावयिध्वम्
उत्तम
अभाविषि / अभावयिषि
अभाविष्वहि / अभावयिष्वहि
अभाविष्महि / अभावयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः