भष् धातुरूपाणि - लोट् लकारः

भषँ भर्त्सने - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भषतात् / भषताद् / भषतु
भषताम्
भषन्तु
मध्यम
भषतात् / भषताद् / भष
भषतम्
भषत
उत्तम
भषाणि
भषाव
भषाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भष्यताम्
भष्येताम्
भष्यन्ताम्
मध्यम
भष्यस्व
भष्येथाम्
भष्यध्वम्
उत्तम
भष्यै
भष्यावहै
भष्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः