भष् धातुरूपाणि - लुङ् लकारः

भषँ भर्त्सने - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभाषीत् / अभाषीद् / अभषीत् / अभषीद्
अभाषिष्टाम् / अभषिष्टाम्
अभाषिषुः / अभषिषुः
मध्यम
अभाषीः / अभषीः
अभाषिष्टम् / अभषिष्टम्
अभाषिष्ट / अभषिष्ट
उत्तम
अभाषिषम् / अभषिषम्
अभाषिष्व / अभषिष्व
अभाषिष्म / अभषिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभाषि
अभषिषाताम्
अभषिषत
मध्यम
अभषिष्ठाः
अभषिषाथाम्
अभषिढ्वम्
उत्तम
अभषिषि
अभषिष्वहि
अभषिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः