भष् धातुरूपाणि - लिट् लकारः

भषँ भर्त्सने - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बभाष
भेषतुः
भेषुः
मध्यम
भेषिथ
भेषथुः
भेष
उत्तम
बभष / बभाष
भेषिव
भेषिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भेषे
भेषाते
भेषिरे
मध्यम
भेषिषे
भेषाथे
भेषिध्वे
उत्तम
भेषे
भेषिवहे
भेषिमहे
 


सनादि प्रत्ययाः

उपसर्गाः