भष् धातुरूपाणि - लट् लकारः

भषँ भर्त्सने - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भषति
भषतः
भषन्ति
मध्यम
भषसि
भषथः
भषथ
उत्तम
भषामि
भषावः
भषामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भष्यते
भष्येते
भष्यन्ते
मध्यम
भष्यसे
भष्येथे
भष्यध्वे
उत्तम
भष्ये
भष्यावहे
भष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः