भष् धातुरूपाणि - लङ् लकारः

भषँ भर्त्सने - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभषत् / अभषद्
अभषताम्
अभषन्
मध्यम
अभषः
अभषतम्
अभषत
उत्तम
अभषम्
अभषाव
अभषाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभष्यत
अभष्येताम्
अभष्यन्त
मध्यम
अभष्यथाः
अभष्येथाम्
अभष्यध्वम्
उत्तम
अभष्ये
अभष्यावहि
अभष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः