भन्द् + यङ् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबाभन्दिष्यत
अबाभन्दिष्येताम्
अबाभन्दिष्यन्त
मध्यम
अबाभन्दिष्यथाः
अबाभन्दिष्येथाम्
अबाभन्दिष्यध्वम्
उत्तम
अबाभन्दिष्ये
अबाभन्दिष्यावहि
अबाभन्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबाभन्दिष्यत
अबाभन्दिष्येताम्
अबाभन्दिष्यन्त
मध्यम
अबाभन्दिष्यथाः
अबाभन्दिष्येथाम्
अबाभन्दिष्यध्वम्
उत्तम
अबाभन्दिष्ये
अबाभन्दिष्यावहि
अबाभन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः