भन्द् + यङ् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बाभन्दाञ्चक्रे / बाभन्दांचक्रे / बाभन्दाम्बभूव / बाभन्दांबभूव / बाभन्दामास
बाभन्दाञ्चक्राते / बाभन्दांचक्राते / बाभन्दाम्बभूवतुः / बाभन्दांबभूवतुः / बाभन्दामासतुः
बाभन्दाञ्चक्रिरे / बाभन्दांचक्रिरे / बाभन्दाम्बभूवुः / बाभन्दांबभूवुः / बाभन्दामासुः
मध्यम
बाभन्दाञ्चकृषे / बाभन्दांचकृषे / बाभन्दाम्बभूविथ / बाभन्दांबभूविथ / बाभन्दामासिथ
बाभन्दाञ्चक्राथे / बाभन्दांचक्राथे / बाभन्दाम्बभूवथुः / बाभन्दांबभूवथुः / बाभन्दामासथुः
बाभन्दाञ्चकृढ्वे / बाभन्दांचकृढ्वे / बाभन्दाम्बभूव / बाभन्दांबभूव / बाभन्दामास
उत्तम
बाभन्दाञ्चक्रे / बाभन्दांचक्रे / बाभन्दाम्बभूव / बाभन्दांबभूव / बाभन्दामास
बाभन्दाञ्चकृवहे / बाभन्दांचकृवहे / बाभन्दाम्बभूविव / बाभन्दांबभूविव / बाभन्दामासिव
बाभन्दाञ्चकृमहे / बाभन्दांचकृमहे / बाभन्दाम्बभूविम / बाभन्दांबभूविम / बाभन्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बाभन्दाञ्चक्रे / बाभन्दांचक्रे / बाभन्दाम्बभूवे / बाभन्दांबभूवे / बाभन्दामाहे
बाभन्दाञ्चक्राते / बाभन्दांचक्राते / बाभन्दाम्बभूवाते / बाभन्दांबभूवाते / बाभन्दामासाते
बाभन्दाञ्चक्रिरे / बाभन्दांचक्रिरे / बाभन्दाम्बभूविरे / बाभन्दांबभूविरे / बाभन्दामासिरे
मध्यम
बाभन्दाञ्चकृषे / बाभन्दांचकृषे / बाभन्दाम्बभूविषे / बाभन्दांबभूविषे / बाभन्दामासिषे
बाभन्दाञ्चक्राथे / बाभन्दांचक्राथे / बाभन्दाम्बभूवाथे / बाभन्दांबभूवाथे / बाभन्दामासाथे
बाभन्दाञ्चकृढ्वे / बाभन्दांचकृढ्वे / बाभन्दाम्बभूविध्वे / बाभन्दांबभूविध्वे / बाभन्दाम्बभूविढ्वे / बाभन्दांबभूविढ्वे / बाभन्दामासिध्वे
उत्तम
बाभन्दाञ्चक्रे / बाभन्दांचक्रे / बाभन्दाम्बभूवे / बाभन्दांबभूवे / बाभन्दामाहे
बाभन्दाञ्चकृवहे / बाभन्दांचकृवहे / बाभन्दाम्बभूविवहे / बाभन्दांबभूविवहे / बाभन्दामासिवहे
बाभन्दाञ्चकृमहे / बाभन्दांचकृमहे / बाभन्दाम्बभूविमहे / बाभन्दांबभूविमहे / बाभन्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः