भट् धातुरूपाणि - भटँ भृतौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भटतात् / भटताद् / भटतु
भटताम्
भटन्तु
मध्यम
भटतात् / भटताद् / भट
भटतम्
भटत
उत्तम
भटानि
भटाव
भटाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भट्यताम्
भट्येताम्
भट्यन्ताम्
मध्यम
भट्यस्व
भट्येथाम्
भट्यध्वम्
उत्तम
भट्यै
भट्यावहै
भट्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः