भट् धातुरूपाणि - भटँ भृतौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभाटीत् / अभाटीद् / अभटीत् / अभटीद्
अभाटिष्टाम् / अभटिष्टाम्
अभाटिषुः / अभटिषुः
मध्यम
अभाटीः / अभटीः
अभाटिष्टम् / अभटिष्टम्
अभाटिष्ट / अभटिष्ट
उत्तम
अभाटिषम् / अभटिषम्
अभाटिष्व / अभटिष्व
अभाटिष्म / अभटिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभाटि
अभटिषाताम्
अभटिषत
मध्यम
अभटिष्ठाः
अभटिषाथाम्
अभटिढ्वम्
उत्तम
अभटिषि
अभटिष्वहि
अभटिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः