भट् धातुरूपाणि - भटँ भृतौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बभाट
भेटतुः
भेटुः
मध्यम
भेटिथ
भेटथुः
भेट
उत्तम
बभट / बभाट
भेटिव
भेटिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भेटे
भेटाते
भेटिरे
मध्यम
भेटिषे
भेटाथे
भेटिध्वे
उत्तम
भेटे
भेटिवहे
भेटिमहे
 


सनादि प्रत्ययाः

उपसर्गाः