भट् धातुरूपाणि - भटँ भृतौ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भटति
भटतः
भटन्ति
मध्यम
भटसि
भटथः
भटथ
उत्तम
भटामि
भटावः
भटामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भट्यते
भट्येते
भट्यन्ते
मध्यम
भट्यसे
भट्येथे
भट्यध्वे
उत्तम
भट्ये
भट्यावहे
भट्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः