भट् धातुरूपाणि - भटँ भृतौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभटत् / अभटद्
अभटताम्
अभटन्
मध्यम
अभटः
अभटतम्
अभटत
उत्तम
अभटम्
अभटाव
अभटाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभट्यत
अभट्येताम्
अभट्यन्त
मध्यम
अभट्यथाः
अभट्येथाम्
अभट्यध्वम्
उत्तम
अभट्ये
अभट्यावहि
अभट्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः