बुङ्ग् + णिच् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबुङ्गयिष्यत् / अबुङ्गयिष्यद्
अबुङ्गयिष्यताम्
अबुङ्गयिष्यन्
मध्यम
अबुङ्गयिष्यः
अबुङ्गयिष्यतम्
अबुङ्गयिष्यत
उत्तम
अबुङ्गयिष्यम्
अबुङ्गयिष्याव
अबुङ्गयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबुङ्गयिष्यत
अबुङ्गयिष्येताम्
अबुङ्गयिष्यन्त
मध्यम
अबुङ्गयिष्यथाः
अबुङ्गयिष्येथाम्
अबुङ्गयिष्यध्वम्
उत्तम
अबुङ्गयिष्ये
अबुङ्गयिष्यावहि
अबुङ्गयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबुङ्गिष्यत / अबुङ्गयिष्यत
अबुङ्गिष्येताम् / अबुङ्गयिष्येताम्
अबुङ्गिष्यन्त / अबुङ्गयिष्यन्त
मध्यम
अबुङ्गिष्यथाः / अबुङ्गयिष्यथाः
अबुङ्गिष्येथाम् / अबुङ्गयिष्येथाम्
अबुङ्गिष्यध्वम् / अबुङ्गयिष्यध्वम्
उत्तम
अबुङ्गिष्ये / अबुङ्गयिष्ये
अबुङ्गिष्यावहि / अबुङ्गयिष्यावहि
अबुङ्गिष्यामहि / अबुङ्गयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः