बुङ्ग् + णिच् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बुङ्गयाञ्चकार / बुङ्गयांचकार / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चक्रतुः / बुङ्गयांचक्रतुः / बुङ्गयाम्बभूवतुः / बुङ्गयांबभूवतुः / बुङ्गयामासतुः
बुङ्गयाञ्चक्रुः / बुङ्गयांचक्रुः / बुङ्गयाम्बभूवुः / बुङ्गयांबभूवुः / बुङ्गयामासुः
मध्यम
बुङ्गयाञ्चकर्थ / बुङ्गयांचकर्थ / बुङ्गयाम्बभूविथ / बुङ्गयांबभूविथ / बुङ्गयामासिथ
बुङ्गयाञ्चक्रथुः / बुङ्गयांचक्रथुः / बुङ्गयाम्बभूवथुः / बुङ्गयांबभूवथुः / बुङ्गयामासथुः
बुङ्गयाञ्चक्र / बुङ्गयांचक्र / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
उत्तम
बुङ्गयाञ्चकर / बुङ्गयांचकर / बुङ्गयाञ्चकार / बुङ्गयांचकार / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चकृव / बुङ्गयांचकृव / बुङ्गयाम्बभूविव / बुङ्गयांबभूविव / बुङ्गयामासिव
बुङ्गयाञ्चकृम / बुङ्गयांचकृम / बुङ्गयाम्बभूविम / बुङ्गयांबभूविम / बुङ्गयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चक्राते / बुङ्गयांचक्राते / बुङ्गयाम्बभूवतुः / बुङ्गयांबभूवतुः / बुङ्गयामासतुः
बुङ्गयाञ्चक्रिरे / बुङ्गयांचक्रिरे / बुङ्गयाम्बभूवुः / बुङ्गयांबभूवुः / बुङ्गयामासुः
मध्यम
बुङ्गयाञ्चकृषे / बुङ्गयांचकृषे / बुङ्गयाम्बभूविथ / बुङ्गयांबभूविथ / बुङ्गयामासिथ
बुङ्गयाञ्चक्राथे / बुङ्गयांचक्राथे / बुङ्गयाम्बभूवथुः / बुङ्गयांबभूवथुः / बुङ्गयामासथुः
बुङ्गयाञ्चकृढ्वे / बुङ्गयांचकृढ्वे / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
उत्तम
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चकृवहे / बुङ्गयांचकृवहे / बुङ्गयाम्बभूविव / बुङ्गयांबभूविव / बुङ्गयामासिव
बुङ्गयाञ्चकृमहे / बुङ्गयांचकृमहे / बुङ्गयाम्बभूविम / बुङ्गयांबभूविम / बुङ्गयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूवे / बुङ्गयांबभूवे / बुङ्गयामाहे
बुङ्गयाञ्चक्राते / बुङ्गयांचक्राते / बुङ्गयाम्बभूवाते / बुङ्गयांबभूवाते / बुङ्गयामासाते
बुङ्गयाञ्चक्रिरे / बुङ्गयांचक्रिरे / बुङ्गयाम्बभूविरे / बुङ्गयांबभूविरे / बुङ्गयामासिरे
मध्यम
बुङ्गयाञ्चकृषे / बुङ्गयांचकृषे / बुङ्गयाम्बभूविषे / बुङ्गयांबभूविषे / बुङ्गयामासिषे
बुङ्गयाञ्चक्राथे / बुङ्गयांचक्राथे / बुङ्गयाम्बभूवाथे / बुङ्गयांबभूवाथे / बुङ्गयामासाथे
बुङ्गयाञ्चकृढ्वे / बुङ्गयांचकृढ्वे / बुङ्गयाम्बभूविध्वे / बुङ्गयांबभूविध्वे / बुङ्गयाम्बभूविढ्वे / बुङ्गयांबभूविढ्वे / बुङ्गयामासिध्वे
उत्तम
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूवे / बुङ्गयांबभूवे / बुङ्गयामाहे
बुङ्गयाञ्चकृवहे / बुङ्गयांचकृवहे / बुङ्गयाम्बभूविवहे / बुङ्गयांबभूविवहे / बुङ्गयामासिवहे
बुङ्गयाञ्चकृमहे / बुङ्गयांचकृमहे / बुङ्गयाम्बभूविमहे / बुङ्गयांबभूविमहे / बुङ्गयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः