बुङ्ग् + णिच् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बुङ्ग्यात् / बुङ्ग्याद्
बुङ्ग्यास्ताम्
बुङ्ग्यासुः
मध्यम
बुङ्ग्याः
बुङ्ग्यास्तम्
बुङ्ग्यास्त
उत्तम
बुङ्ग्यासम्
बुङ्ग्यास्व
बुङ्ग्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बुङ्गयिषीष्ट
बुङ्गयिषीयास्ताम्
बुङ्गयिषीरन्
मध्यम
बुङ्गयिषीष्ठाः
बुङ्गयिषीयास्थाम्
बुङ्गयिषीढ्वम् / बुङ्गयिषीध्वम्
उत्तम
बुङ्गयिषीय
बुङ्गयिषीवहि
बुङ्गयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बुङ्गिषीष्ट / बुङ्गयिषीष्ट
बुङ्गिषीयास्ताम् / बुङ्गयिषीयास्ताम्
बुङ्गिषीरन् / बुङ्गयिषीरन्
मध्यम
बुङ्गिषीष्ठाः / बुङ्गयिषीष्ठाः
बुङ्गिषीयास्थाम् / बुङ्गयिषीयास्थाम्
बुङ्गिषीध्वम् / बुङ्गयिषीढ्वम् / बुङ्गयिषीध्वम्
उत्तम
बुङ्गिषीय / बुङ्गयिषीय
बुङ्गिषीवहि / बुङ्गयिषीवहि
बुङ्गिषीमहि / बुङ्गयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः