बाध् + सन् धातुरूपाणि - लृङ् लकारः

बाधृँ लोडने विलोडने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबिबाधिषिष्यत
अबिबाधिषिष्येताम्
अबिबाधिषिष्यन्त
मध्यम
अबिबाधिषिष्यथाः
अबिबाधिषिष्येथाम्
अबिबाधिषिष्यध्वम्
उत्तम
अबिबाधिषिष्ये
अबिबाधिषिष्यावहि
अबिबाधिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबिबाधिषिष्यत
अबिबाधिषिष्येताम्
अबिबाधिषिष्यन्त
मध्यम
अबिबाधिषिष्यथाः
अबिबाधिषिष्येथाम्
अबिबाधिषिष्यध्वम्
उत्तम
अबिबाधिषिष्ये
अबिबाधिषिष्यावहि
अबिबाधिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः