बाध् + सन् धातुरूपाणि - लिट् लकारः

बाधृँ लोडने विलोडने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बिबाधिषाञ्चक्रे / बिबाधिषांचक्रे / बिबाधिषाम्बभूव / बिबाधिषांबभूव / बिबाधिषामास
बिबाधिषाञ्चक्राते / बिबाधिषांचक्राते / बिबाधिषाम्बभूवतुः / बिबाधिषांबभूवतुः / बिबाधिषामासतुः
बिबाधिषाञ्चक्रिरे / बिबाधिषांचक्रिरे / बिबाधिषाम्बभूवुः / बिबाधिषांबभूवुः / बिबाधिषामासुः
मध्यम
बिबाधिषाञ्चकृषे / बिबाधिषांचकृषे / बिबाधिषाम्बभूविथ / बिबाधिषांबभूविथ / बिबाधिषामासिथ
बिबाधिषाञ्चक्राथे / बिबाधिषांचक्राथे / बिबाधिषाम्बभूवथुः / बिबाधिषांबभूवथुः / बिबाधिषामासथुः
बिबाधिषाञ्चकृढ्वे / बिबाधिषांचकृढ्वे / बिबाधिषाम्बभूव / बिबाधिषांबभूव / बिबाधिषामास
उत्तम
बिबाधिषाञ्चक्रे / बिबाधिषांचक्रे / बिबाधिषाम्बभूव / बिबाधिषांबभूव / बिबाधिषामास
बिबाधिषाञ्चकृवहे / बिबाधिषांचकृवहे / बिबाधिषाम्बभूविव / बिबाधिषांबभूविव / बिबाधिषामासिव
बिबाधिषाञ्चकृमहे / बिबाधिषांचकृमहे / बिबाधिषाम्बभूविम / बिबाधिषांबभूविम / बिबाधिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बिबाधिषाञ्चक्रे / बिबाधिषांचक्रे / बिबाधिषाम्बभूवे / बिबाधिषांबभूवे / बिबाधिषामाहे
बिबाधिषाञ्चक्राते / बिबाधिषांचक्राते / बिबाधिषाम्बभूवाते / बिबाधिषांबभूवाते / बिबाधिषामासाते
बिबाधिषाञ्चक्रिरे / बिबाधिषांचक्रिरे / बिबाधिषाम्बभूविरे / बिबाधिषांबभूविरे / बिबाधिषामासिरे
मध्यम
बिबाधिषाञ्चकृषे / बिबाधिषांचकृषे / बिबाधिषाम्बभूविषे / बिबाधिषांबभूविषे / बिबाधिषामासिषे
बिबाधिषाञ्चक्राथे / बिबाधिषांचक्राथे / बिबाधिषाम्बभूवाथे / बिबाधिषांबभूवाथे / बिबाधिषामासाथे
बिबाधिषाञ्चकृढ्वे / बिबाधिषांचकृढ्वे / बिबाधिषाम्बभूविध्वे / बिबाधिषांबभूविध्वे / बिबाधिषाम्बभूविढ्वे / बिबाधिषांबभूविढ्वे / बिबाधिषामासिध्वे
उत्तम
बिबाधिषाञ्चक्रे / बिबाधिषांचक्रे / बिबाधिषाम्बभूवे / बिबाधिषांबभूवे / बिबाधिषामाहे
बिबाधिषाञ्चकृवहे / बिबाधिषांचकृवहे / बिबाधिषाम्बभूविवहे / बिबाधिषांबभूविवहे / बिबाधिषामासिवहे
बिबाधिषाञ्चकृमहे / बिबाधिषांचकृमहे / बिबाधिषाम्बभूविमहे / बिबाधिषांबभूविमहे / बिबाधिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः